Skip to main content

Posts

Showing posts from 2025

🌑 Mahalaya Paksha Story - Part-1

 The Story of Karna and the lessons of Ancestors. 🌸 Introduction Mahalaya Paksha, also known as  Pitru Paksha , is a sacred 15-day period dedicated to remembering and honoring one’s ancestors. It is believed that during this time, the  pitrus  (forefathers) descend to the earth to bless their descendants. One of the most profound stories tied to Mahalaya Paksha is the story of Karna, the tragic hero of the Mahabharata. His journey teaches us about karma, duty, gratitude, and the eternal bond between the living and their ancestors. 🪔 The Birth of Karna and Kunti’s Secret Before her marriage, Princess Kunti received a boon from Sage Durvasa to invoke any deity and bear a child. Out of curiosity, she invoked the Sun God ( Surya ), and a radiant child was born — Karna, adorned with divine armor and earrings. But fearing shame as an unwed mother, Kunti placed the child in a basket and set him afloat on the river. He was discovered and raised by a humble charioteer...

Sri Maha Ganapati Sahasranama Stotram

 English Version Sri Maha Ganapati Sahasranama Stotram muniruvācha kathaṃ nāmnāṃ sahasraṃ taṃ gaṇēśa upadiṣṭavān । śivadaṃ tanmamāchakṣva lōkānugrahatatpara ॥ 1 ॥ brahmōvācha dēvaḥ pūrvaṃ purārātiḥ puratrayajayōdyamē । anarchanādgaṇēśasya jātō vighnākulaḥ kila ॥ 2 ॥ manasā sa vinirdhārya dadṛśē vighnakāraṇam । mahāgaṇapatiṃ bhaktyā samabhyarchya yathāvidhi ॥ 3 ॥ vighnapraśamanōpāyamapṛchChadapariśramam । santuṣṭaḥ pūjayā śambhōrmahāgaṇapatiḥ svayam ॥ 4 ॥ sarvavighnapraśamanaṃ sarvakāmaphalapradam । tatastasmai svayaṃ nāmnāṃ sahasramidamabravīt ॥ 5 ॥ asya śrīmahāgaṇapatisahasranāmastōtramālāmantrasya । gaṇēśa ṛ ṣ iḥ, mahāgaṇapatirdēvatā, nānāvidhānichChandāṃsi । humiti bījam, tuṅgamiti śaktiḥ, svāhāśaktiriti kīlakam । sakalavighnavināśanadvārā śrīmahāgaṇapatiprasādasiddhyarthē japē viniyōgaḥ । atha karanyāsa ḥ gaṇēśvarō gaṇakrīḍa ityaṅguṣṭhābhyāṃ namaḥ । kumāragururīśāna iti tarjanībhyāṃ namaḥ ॥ brahmāṇḍakumbhaśchidvyōmēti madhyamābhyāṃ namaḥ । raktō rakt...